सुबन्तावली ?सूर्यातपपरिक्षिप्ता

Roma

स्त्रीएकद्विबहु
प्रथमासूर्यातपपरिक्षिप्ता सूर्यातपपरिक्षिप्ते सूर्यातपपरिक्षिप्ताः
सम्बोधनम्सूर्यातपपरिक्षिप्ते सूर्यातपपरिक्षिप्ते सूर्यातपपरिक्षिप्ताः
द्वितीयासूर्यातपपरिक्षिप्ताम् सूर्यातपपरिक्षिप्ते सूर्यातपपरिक्षिप्ताः
तृतीयासूर्यातपपरिक्षिप्तया सूर्यातपपरिक्षिप्ताभ्याम् सूर्यातपपरिक्षिप्ताभिः
चतुर्थीसूर्यातपपरिक्षिप्तायै सूर्यातपपरिक्षिप्ताभ्याम् सूर्यातपपरिक्षिप्ताभ्यः
पञ्चमीसूर्यातपपरिक्षिप्तायाः सूर्यातपपरिक्षिप्ताभ्याम् सूर्यातपपरिक्षिप्ताभ्यः
षष्ठीसूर्यातपपरिक्षिप्तायाः सूर्यातपपरिक्षिप्तयोः सूर्यातपपरिक्षिप्तानाम्
सप्तमीसूर्यातपपरिक्षिप्तायाम् सूर्यातपपरिक्षिप्तयोः सूर्यातपपरिक्षिप्तासु

अव्यय ॰सूर्यातपपरिक्षिप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria