Declension table of ?sūryāstamayavatā

Deva

FeminineSingularDualPlural
Nominativesūryāstamayavatā sūryāstamayavate sūryāstamayavatāḥ
Vocativesūryāstamayavate sūryāstamayavate sūryāstamayavatāḥ
Accusativesūryāstamayavatām sūryāstamayavate sūryāstamayavatāḥ
Instrumentalsūryāstamayavatayā sūryāstamayavatābhyām sūryāstamayavatābhiḥ
Dativesūryāstamayavatāyai sūryāstamayavatābhyām sūryāstamayavatābhyaḥ
Ablativesūryāstamayavatāyāḥ sūryāstamayavatābhyām sūryāstamayavatābhyaḥ
Genitivesūryāstamayavatāyāḥ sūryāstamayavatayoḥ sūryāstamayavatānām
Locativesūryāstamayavatāyām sūryāstamayavatayoḥ sūryāstamayavatāsu

Adverb -sūryāstamayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria