सुबन्तावली ?सूर्यास्तमयवता

Roma

स्त्रीएकद्विबहु
प्रथमासूर्यास्तमयवता सूर्यास्तमयवते सूर्यास्तमयवताः
सम्बोधनम्सूर्यास्तमयवते सूर्यास्तमयवते सूर्यास्तमयवताः
द्वितीयासूर्यास्तमयवताम् सूर्यास्तमयवते सूर्यास्तमयवताः
तृतीयासूर्यास्तमयवतया सूर्यास्तमयवताभ्याम् सूर्यास्तमयवताभिः
चतुर्थीसूर्यास्तमयवतायै सूर्यास्तमयवताभ्याम् सूर्यास्तमयवताभ्यः
पञ्चमीसूर्यास्तमयवतायाः सूर्यास्तमयवताभ्याम् सूर्यास्तमयवताभ्यः
षष्ठीसूर्यास्तमयवतायाः सूर्यास्तमयवतयोः सूर्यास्तमयवतानाम्
सप्तमीसूर्यास्तमयवतायाम् सूर्यास्तमयवतयोः सूर्यास्तमयवतासु

अव्यय ॰सूर्यास्तमयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria