Declension table of ?sūryāstamayavat

Deva

MasculineSingularDualPlural
Nominativesūryāstamayavān sūryāstamayavantau sūryāstamayavantaḥ
Vocativesūryāstamayavan sūryāstamayavantau sūryāstamayavantaḥ
Accusativesūryāstamayavantam sūryāstamayavantau sūryāstamayavataḥ
Instrumentalsūryāstamayavatā sūryāstamayavadbhyām sūryāstamayavadbhiḥ
Dativesūryāstamayavate sūryāstamayavadbhyām sūryāstamayavadbhyaḥ
Ablativesūryāstamayavataḥ sūryāstamayavadbhyām sūryāstamayavadbhyaḥ
Genitivesūryāstamayavataḥ sūryāstamayavatoḥ sūryāstamayavatām
Locativesūryāstamayavati sūryāstamayavatoḥ sūryāstamayavatsu

Compound sūryāstamayavat -

Adverb -sūryāstamayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria