सुबन्तावली ?सूर्यास्तमयवत्

Roma

पुमान्एकद्विबहु
प्रथमासूर्यास्तमयवान् सूर्यास्तमयवन्तौ सूर्यास्तमयवन्तः
सम्बोधनम्सूर्यास्तमयवन् सूर्यास्तमयवन्तौ सूर्यास्तमयवन्तः
द्वितीयासूर्यास्तमयवन्तम् सूर्यास्तमयवन्तौ सूर्यास्तमयवतः
तृतीयासूर्यास्तमयवता सूर्यास्तमयवद्भ्याम् सूर्यास्तमयवद्भिः
चतुर्थीसूर्यास्तमयवते सूर्यास्तमयवद्भ्याम् सूर्यास्तमयवद्भ्यः
पञ्चमीसूर्यास्तमयवतः सूर्यास्तमयवद्भ्याम् सूर्यास्तमयवद्भ्यः
षष्ठीसूर्यास्तमयवतः सूर्यास्तमयवतोः सूर्यास्तमयवताम्
सप्तमीसूर्यास्तमयवति सूर्यास्तमयवतोः सूर्यास्तमयवत्सु

समास सूर्यास्तमयवत्

अव्यय ॰सूर्यास्तमयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria