Declension table of ?sūryābhyuditā

Deva

FeminineSingularDualPlural
Nominativesūryābhyuditā sūryābhyudite sūryābhyuditāḥ
Vocativesūryābhyudite sūryābhyudite sūryābhyuditāḥ
Accusativesūryābhyuditām sūryābhyudite sūryābhyuditāḥ
Instrumentalsūryābhyuditayā sūryābhyuditābhyām sūryābhyuditābhiḥ
Dativesūryābhyuditāyai sūryābhyuditābhyām sūryābhyuditābhyaḥ
Ablativesūryābhyuditāyāḥ sūryābhyuditābhyām sūryābhyuditābhyaḥ
Genitivesūryābhyuditāyāḥ sūryābhyuditayoḥ sūryābhyuditānām
Locativesūryābhyuditāyām sūryābhyuditayoḥ sūryābhyuditāsu

Adverb -sūryābhyuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria