सुबन्तावली ?सूर्याभ्युदिता

Roma

स्त्रीएकद्विबहु
प्रथमासूर्याभ्युदिता सूर्याभ्युदिते सूर्याभ्युदिताः
सम्बोधनम्सूर्याभ्युदिते सूर्याभ्युदिते सूर्याभ्युदिताः
द्वितीयासूर्याभ्युदिताम् सूर्याभ्युदिते सूर्याभ्युदिताः
तृतीयासूर्याभ्युदितया सूर्याभ्युदिताभ्याम् सूर्याभ्युदिताभिः
चतुर्थीसूर्याभ्युदितायै सूर्याभ्युदिताभ्याम् सूर्याभ्युदिताभ्यः
पञ्चमीसूर्याभ्युदितायाः सूर्याभ्युदिताभ्याम् सूर्याभ्युदिताभ्यः
षष्ठीसूर्याभ्युदितायाः सूर्याभ्युदितयोः सूर्याभ्युदितानाम्
सप्तमीसूर्याभ्युदितायाम् सूर्याभ्युदितयोः सूर्याभ्युदितासु

अव्यय ॰सूर्याभ्युदितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria