Declension table of ?sūpavañcanā

Deva

FeminineSingularDualPlural
Nominativesūpavañcanā sūpavañcane sūpavañcanāḥ
Vocativesūpavañcane sūpavañcane sūpavañcanāḥ
Accusativesūpavañcanām sūpavañcane sūpavañcanāḥ
Instrumentalsūpavañcanayā sūpavañcanābhyām sūpavañcanābhiḥ
Dativesūpavañcanāyai sūpavañcanābhyām sūpavañcanābhyaḥ
Ablativesūpavañcanāyāḥ sūpavañcanābhyām sūpavañcanābhyaḥ
Genitivesūpavañcanāyāḥ sūpavañcanayoḥ sūpavañcanānām
Locativesūpavañcanāyām sūpavañcanayoḥ sūpavañcanāsu

Adverb -sūpavañcanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria