सुबन्तावली ?सूपवञ्चना

Roma

स्त्रीएकद्विबहु
प्रथमासूपवञ्चना सूपवञ्चने सूपवञ्चनाः
सम्बोधनम्सूपवञ्चने सूपवञ्चने सूपवञ्चनाः
द्वितीयासूपवञ्चनाम् सूपवञ्चने सूपवञ्चनाः
तृतीयासूपवञ्चनया सूपवञ्चनाभ्याम् सूपवञ्चनाभिः
चतुर्थीसूपवञ्चनायै सूपवञ्चनाभ्याम् सूपवञ्चनाभ्यः
पञ्चमीसूपवञ्चनायाः सूपवञ्चनाभ्याम् सूपवञ्चनाभ्यः
षष्ठीसूपवञ्चनायाः सूपवञ्चनयोः सूपवञ्चनानाम्
सप्तमीसूपवञ्चनायाम् सूपवञ्चनयोः सूपवञ्चनासु

अव्यय ॰सूपवञ्चनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria