Declension table of ?sūpavañcana

Deva

NeuterSingularDualPlural
Nominativesūpavañcanam sūpavañcane sūpavañcanāni
Vocativesūpavañcana sūpavañcane sūpavañcanāni
Accusativesūpavañcanam sūpavañcane sūpavañcanāni
Instrumentalsūpavañcanena sūpavañcanābhyām sūpavañcanaiḥ
Dativesūpavañcanāya sūpavañcanābhyām sūpavañcanebhyaḥ
Ablativesūpavañcanāt sūpavañcanābhyām sūpavañcanebhyaḥ
Genitivesūpavañcanasya sūpavañcanayoḥ sūpavañcanānām
Locativesūpavañcane sūpavañcanayoḥ sūpavañcaneṣu

Compound sūpavañcana -

Adverb -sūpavañcanam -sūpavañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria