सुबन्तावली ?सूपवञ्चन

Roma

नपुंसकम्एकद्विबहु
प्रथमासूपवञ्चनम् सूपवञ्चने सूपवञ्चनानि
सम्बोधनम्सूपवञ्चन सूपवञ्चने सूपवञ्चनानि
द्वितीयासूपवञ्चनम् सूपवञ्चने सूपवञ्चनानि
तृतीयासूपवञ्चनेन सूपवञ्चनाभ्याम् सूपवञ्चनैः
चतुर्थीसूपवञ्चनाय सूपवञ्चनाभ्याम् सूपवञ्चनेभ्यः
पञ्चमीसूपवञ्चनात् सूपवञ्चनाभ्याम् सूपवञ्चनेभ्यः
षष्ठीसूपवञ्चनस्य सूपवञ्चनयोः सूपवञ्चनानाम्
सप्तमीसूपवञ्चने सूपवञ्चनयोः सूपवञ्चनेषु

समास सूपवञ्चन

अव्यय ॰सूपवञ्चनम् ॰सूपवञ्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria