Declension table of ?sūpaudanaṣaṣṭhīpūjā

Deva

FeminineSingularDualPlural
Nominativesūpaudanaṣaṣṭhīpūjā sūpaudanaṣaṣṭhīpūje sūpaudanaṣaṣṭhīpūjāḥ
Vocativesūpaudanaṣaṣṭhīpūje sūpaudanaṣaṣṭhīpūje sūpaudanaṣaṣṭhīpūjāḥ
Accusativesūpaudanaṣaṣṭhīpūjām sūpaudanaṣaṣṭhīpūje sūpaudanaṣaṣṭhīpūjāḥ
Instrumentalsūpaudanaṣaṣṭhīpūjayā sūpaudanaṣaṣṭhīpūjābhyām sūpaudanaṣaṣṭhīpūjābhiḥ
Dativesūpaudanaṣaṣṭhīpūjāyai sūpaudanaṣaṣṭhīpūjābhyām sūpaudanaṣaṣṭhīpūjābhyaḥ
Ablativesūpaudanaṣaṣṭhīpūjāyāḥ sūpaudanaṣaṣṭhīpūjābhyām sūpaudanaṣaṣṭhīpūjābhyaḥ
Genitivesūpaudanaṣaṣṭhīpūjāyāḥ sūpaudanaṣaṣṭhīpūjayoḥ sūpaudanaṣaṣṭhīpūjānām
Locativesūpaudanaṣaṣṭhīpūjāyām sūpaudanaṣaṣṭhīpūjayoḥ sūpaudanaṣaṣṭhīpūjāsu

Adverb -sūpaudanaṣaṣṭhīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria