सुबन्तावली ?सूपौदनषष्ठीपूजा

Roma

स्त्रीएकद्विबहु
प्रथमासूपौदनषष्ठीपूजा सूपौदनषष्ठीपूजे सूपौदनषष्ठीपूजाः
सम्बोधनम्सूपौदनषष्ठीपूजे सूपौदनषष्ठीपूजे सूपौदनषष्ठीपूजाः
द्वितीयासूपौदनषष्ठीपूजाम् सूपौदनषष्ठीपूजे सूपौदनषष्ठीपूजाः
तृतीयासूपौदनषष्ठीपूजया सूपौदनषष्ठीपूजाभ्याम् सूपौदनषष्ठीपूजाभिः
चतुर्थीसूपौदनषष्ठीपूजायै सूपौदनषष्ठीपूजाभ्याम् सूपौदनषष्ठीपूजाभ्यः
पञ्चमीसूपौदनषष्ठीपूजायाः सूपौदनषष्ठीपूजाभ्याम् सूपौदनषष्ठीपूजाभ्यः
षष्ठीसूपौदनषष्ठीपूजायाः सूपौदनषष्ठीपूजयोः सूपौदनषष्ठीपूजानाम्
सप्तमीसूपौदनषष्ठीपूजायाम् सूपौदनषष्ठीपूजयोः सूपौदनषष्ठीपूजासु

अव्यय ॰सूपौदनषष्ठीपूजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria