Declension table of ?sūpacara

Deva

NeuterSingularDualPlural
Nominativesūpacaram sūpacare sūpacarāṇi
Vocativesūpacara sūpacare sūpacarāṇi
Accusativesūpacaram sūpacare sūpacarāṇi
Instrumentalsūpacareṇa sūpacarābhyām sūpacaraiḥ
Dativesūpacarāya sūpacarābhyām sūpacarebhyaḥ
Ablativesūpacarāt sūpacarābhyām sūpacarebhyaḥ
Genitivesūpacarasya sūpacarayoḥ sūpacarāṇām
Locativesūpacare sūpacarayoḥ sūpacareṣu

Compound sūpacara -

Adverb -sūpacaram -sūpacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria