सुबन्तावली ?सूपचर

Roma

नपुंसकम्एकद्विबहु
प्रथमासूपचरम् सूपचरे सूपचराणि
सम्बोधनम्सूपचर सूपचरे सूपचराणि
द्वितीयासूपचरम् सूपचरे सूपचराणि
तृतीयासूपचरेण सूपचराभ्याम् सूपचरैः
चतुर्थीसूपचराय सूपचराभ्याम् सूपचरेभ्यः
पञ्चमीसूपचरात् सूपचराभ्याम् सूपचरेभ्यः
षष्ठीसूपचरस्य सूपचरयोः सूपचराणाम्
सप्तमीसूपचरे सूपचरयोः सूपचरेषु

समास सूपचर

अव्यय ॰सूपचरम् ॰सूपचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria