Declension table of ?sūnātaṭi

Deva

FeminineSingularDualPlural
Nominativesūnātaṭiḥ sūnātaṭī sūnātaṭayaḥ
Vocativesūnātaṭe sūnātaṭī sūnātaṭayaḥ
Accusativesūnātaṭim sūnātaṭī sūnātaṭīḥ
Instrumentalsūnātaṭyā sūnātaṭibhyām sūnātaṭibhiḥ
Dativesūnātaṭyai sūnātaṭaye sūnātaṭibhyām sūnātaṭibhyaḥ
Ablativesūnātaṭyāḥ sūnātaṭeḥ sūnātaṭibhyām sūnātaṭibhyaḥ
Genitivesūnātaṭyāḥ sūnātaṭeḥ sūnātaṭyoḥ sūnātaṭīnām
Locativesūnātaṭyām sūnātaṭau sūnātaṭyoḥ sūnātaṭiṣu

Compound sūnātaṭi -

Adverb -sūnātaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria