सुबन्तावली ?सूनातटि

Roma

स्त्रीएकद्विबहु
प्रथमासूनातटिः सूनातटी सूनातटयः
सम्बोधनम्सूनातटे सूनातटी सूनातटयः
द्वितीयासूनातटिम् सूनातटी सूनातटीः
तृतीयासूनातट्या सूनातटिभ्याम् सूनातटिभिः
चतुर्थीसूनातट्यै सूनातटये सूनातटिभ्याम् सूनातटिभ्यः
पञ्चमीसूनातट्याः सूनातटेः सूनातटिभ्याम् सूनातटिभ्यः
षष्ठीसूनातट्याः सूनातटेः सूनातट्योः सूनातटीनाम्
सप्तमीसूनातट्याम् सूनातटौ सूनातट्योः सूनातटिषु

समास सूनातटि

अव्यय ॰सूनातटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria