Declension table of sūkti

Deva

FeminineSingularDualPlural
Nominativesūktiḥ sūktī sūktayaḥ
Vocativesūkte sūktī sūktayaḥ
Accusativesūktim sūktī sūktīḥ
Instrumentalsūktyā sūktibhyām sūktibhiḥ
Dativesūktyai sūktaye sūktibhyām sūktibhyaḥ
Ablativesūktyāḥ sūkteḥ sūktibhyām sūktibhyaḥ
Genitivesūktyāḥ sūkteḥ sūktyoḥ sūktīnām
Locativesūktyām sūktau sūktyoḥ sūktiṣu

Compound sūkti -

Adverb -sūkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria