Declension table of ?sūktapañcaka

Deva

NeuterSingularDualPlural
Nominativesūktapañcakam sūktapañcake sūktapañcakāni
Vocativesūktapañcaka sūktapañcake sūktapañcakāni
Accusativesūktapañcakam sūktapañcake sūktapañcakāni
Instrumentalsūktapañcakena sūktapañcakābhyām sūktapañcakaiḥ
Dativesūktapañcakāya sūktapañcakābhyām sūktapañcakebhyaḥ
Ablativesūktapañcakāt sūktapañcakābhyām sūktapañcakebhyaḥ
Genitivesūktapañcakasya sūktapañcakayoḥ sūktapañcakānām
Locativesūktapañcake sūktapañcakayoḥ sūktapañcakeṣu

Compound sūktapañcaka -

Adverb -sūktapañcakam -sūktapañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria