सुबन्तावली ?सूक्तपञ्चक

Roma

नपुंसकम्एकद्विबहु
प्रथमासूक्तपञ्चकम् सूक्तपञ्चके सूक्तपञ्चकानि
सम्बोधनम्सूक्तपञ्चक सूक्तपञ्चके सूक्तपञ्चकानि
द्वितीयासूक्तपञ्चकम् सूक्तपञ्चके सूक्तपञ्चकानि
तृतीयासूक्तपञ्चकेन सूक्तपञ्चकाभ्याम् सूक्तपञ्चकैः
चतुर्थीसूक्तपञ्चकाय सूक्तपञ्चकाभ्याम् सूक्तपञ्चकेभ्यः
पञ्चमीसूक्तपञ्चकात् सूक्तपञ्चकाभ्याम् सूक्तपञ्चकेभ्यः
षष्ठीसूक्तपञ्चकस्य सूक्तपञ्चकयोः सूक्तपञ्चकानाम्
सप्तमीसूक्तपञ्चके सूक्तपञ्चकयोः सूक्तपञ्चकेषु

समास सूक्तपञ्चक

अव्यय ॰सूक्तपञ्चकम् ॰सूक्तपञ्चकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria