Declension table of sūkta

Deva

MasculineSingularDualPlural
Nominativesūktaḥ sūktau sūktāḥ
Vocativesūkta sūktau sūktāḥ
Accusativesūktam sūktau sūktān
Instrumentalsūktena sūktābhyām sūktaiḥ sūktebhiḥ
Dativesūktāya sūktābhyām sūktebhyaḥ
Ablativesūktāt sūktābhyām sūktebhyaḥ
Genitivesūktasya sūktayoḥ sūktānām
Locativesūkte sūktayoḥ sūkteṣu

Compound sūkta -

Adverb -sūktam -sūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria