Declension table of sūkṣmatā

Deva

FeminineSingularDualPlural
Nominativesūkṣmatā sūkṣmate sūkṣmatāḥ
Vocativesūkṣmate sūkṣmate sūkṣmatāḥ
Accusativesūkṣmatām sūkṣmate sūkṣmatāḥ
Instrumentalsūkṣmatayā sūkṣmatābhyām sūkṣmatābhiḥ
Dativesūkṣmatāyai sūkṣmatābhyām sūkṣmatābhyaḥ
Ablativesūkṣmatāyāḥ sūkṣmatābhyām sūkṣmatābhyaḥ
Genitivesūkṣmatāyāḥ sūkṣmatayoḥ sūkṣmatānām
Locativesūkṣmatāyām sūkṣmatayoḥ sūkṣmatāsu

Adverb -sūkṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria