Declension table of sūkṣmamati

Deva

MasculineSingularDualPlural
Nominativesūkṣmamatiḥ sūkṣmamatī sūkṣmamatayaḥ
Vocativesūkṣmamate sūkṣmamatī sūkṣmamatayaḥ
Accusativesūkṣmamatim sūkṣmamatī sūkṣmamatīn
Instrumentalsūkṣmamatinā sūkṣmamatibhyām sūkṣmamatibhiḥ
Dativesūkṣmamataye sūkṣmamatibhyām sūkṣmamatibhyaḥ
Ablativesūkṣmamateḥ sūkṣmamatibhyām sūkṣmamatibhyaḥ
Genitivesūkṣmamateḥ sūkṣmamatyoḥ sūkṣmamatīnām
Locativesūkṣmamatau sūkṣmamatyoḥ sūkṣmamatiṣu

Compound sūkṣmamati -

Adverb -sūkṣmamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria