Declension table of ?sūkṣmaghaṇṭikā

Deva

FeminineSingularDualPlural
Nominativesūkṣmaghaṇṭikā sūkṣmaghaṇṭike sūkṣmaghaṇṭikāḥ
Vocativesūkṣmaghaṇṭike sūkṣmaghaṇṭike sūkṣmaghaṇṭikāḥ
Accusativesūkṣmaghaṇṭikām sūkṣmaghaṇṭike sūkṣmaghaṇṭikāḥ
Instrumentalsūkṣmaghaṇṭikayā sūkṣmaghaṇṭikābhyām sūkṣmaghaṇṭikābhiḥ
Dativesūkṣmaghaṇṭikāyai sūkṣmaghaṇṭikābhyām sūkṣmaghaṇṭikābhyaḥ
Ablativesūkṣmaghaṇṭikāyāḥ sūkṣmaghaṇṭikābhyām sūkṣmaghaṇṭikābhyaḥ
Genitivesūkṣmaghaṇṭikāyāḥ sūkṣmaghaṇṭikayoḥ sūkṣmaghaṇṭikānām
Locativesūkṣmaghaṇṭikāyām sūkṣmaghaṇṭikayoḥ sūkṣmaghaṇṭikāsu

Adverb -sūkṣmaghaṇṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria