सुबन्तावली ?सूक्ष्मघण्टिका

Roma

स्त्रीएकद्विबहु
प्रथमासूक्ष्मघण्टिका सूक्ष्मघण्टिके सूक्ष्मघण्टिकाः
सम्बोधनम्सूक्ष्मघण्टिके सूक्ष्मघण्टिके सूक्ष्मघण्टिकाः
द्वितीयासूक्ष्मघण्टिकाम् सूक्ष्मघण्टिके सूक्ष्मघण्टिकाः
तृतीयासूक्ष्मघण्टिकया सूक्ष्मघण्टिकाभ्याम् सूक्ष्मघण्टिकाभिः
चतुर्थीसूक्ष्मघण्टिकायै सूक्ष्मघण्टिकाभ्याम् सूक्ष्मघण्टिकाभ्यः
पञ्चमीसूक्ष्मघण्टिकायाः सूक्ष्मघण्टिकाभ्याम् सूक्ष्मघण्टिकाभ्यः
षष्ठीसूक्ष्मघण्टिकायाः सूक्ष्मघण्टिकयोः सूक्ष्मघण्टिकानाम्
सप्तमीसूक्ष्मघण्टिकायाम् सूक्ष्मघण्टिकयोः सूक्ष्मघण्टिकासु

अव्यय ॰सूक्ष्मघण्टिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria