Declension table of sūkṣmabhūta

Deva

NeuterSingularDualPlural
Nominativesūkṣmabhūtam sūkṣmabhūte sūkṣmabhūtāni
Vocativesūkṣmabhūta sūkṣmabhūte sūkṣmabhūtāni
Accusativesūkṣmabhūtam sūkṣmabhūte sūkṣmabhūtāni
Instrumentalsūkṣmabhūtena sūkṣmabhūtābhyām sūkṣmabhūtaiḥ
Dativesūkṣmabhūtāya sūkṣmabhūtābhyām sūkṣmabhūtebhyaḥ
Ablativesūkṣmabhūtāt sūkṣmabhūtābhyām sūkṣmabhūtebhyaḥ
Genitivesūkṣmabhūtasya sūkṣmabhūtayoḥ sūkṣmabhūtānām
Locativesūkṣmabhūte sūkṣmabhūtayoḥ sūkṣmabhūteṣu

Compound sūkṣmabhūta -

Adverb -sūkṣmabhūtam -sūkṣmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria