Declension table of ?sūkṣmākṣa

Deva

MasculineSingularDualPlural
Nominativesūkṣmākṣaḥ sūkṣmākṣau sūkṣmākṣāḥ
Vocativesūkṣmākṣa sūkṣmākṣau sūkṣmākṣāḥ
Accusativesūkṣmākṣam sūkṣmākṣau sūkṣmākṣān
Instrumentalsūkṣmākṣeṇa sūkṣmākṣābhyām sūkṣmākṣaiḥ sūkṣmākṣebhiḥ
Dativesūkṣmākṣāya sūkṣmākṣābhyām sūkṣmākṣebhyaḥ
Ablativesūkṣmākṣāt sūkṣmākṣābhyām sūkṣmākṣebhyaḥ
Genitivesūkṣmākṣasya sūkṣmākṣayoḥ sūkṣmākṣāṇām
Locativesūkṣmākṣe sūkṣmākṣayoḥ sūkṣmākṣeṣu

Compound sūkṣmākṣa -

Adverb -sūkṣmākṣam -sūkṣmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria