सुबन्तावली ?सूक्ष्माक्ष

Roma

पुमान्एकद्विबहु
प्रथमासूक्ष्माक्षः सूक्ष्माक्षौ सूक्ष्माक्षाः
सम्बोधनम्सूक्ष्माक्ष सूक्ष्माक्षौ सूक्ष्माक्षाः
द्वितीयासूक्ष्माक्षम् सूक्ष्माक्षौ सूक्ष्माक्षान्
तृतीयासूक्ष्माक्षेण सूक्ष्माक्षाभ्याम् सूक्ष्माक्षैः सूक्ष्माक्षेभिः
चतुर्थीसूक्ष्माक्षाय सूक्ष्माक्षाभ्याम् सूक्ष्माक्षेभ्यः
पञ्चमीसूक्ष्माक्षात् सूक्ष्माक्षाभ्याम् सूक्ष्माक्षेभ्यः
षष्ठीसूक्ष्माक्षस्य सूक्ष्माक्षयोः सूक्ष्माक्षाणाम्
सप्तमीसूक्ष्माक्षे सूक्ष्माक्षयोः सूक्ष्माक्षेषु

समास सूक्ष्माक्ष

अव्यय ॰सूक्ष्माक्षम् ॰सूक्ष्माक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria