Declension table of sūkṣma

Deva

MasculineSingularDualPlural
Nominativesūkṣmaḥ sūkṣmau sūkṣmāḥ
Vocativesūkṣma sūkṣmau sūkṣmāḥ
Accusativesūkṣmam sūkṣmau sūkṣmān
Instrumentalsūkṣmeṇa sūkṣmābhyām sūkṣmaiḥ sūkṣmebhiḥ
Dativesūkṣmāya sūkṣmābhyām sūkṣmebhyaḥ
Ablativesūkṣmāt sūkṣmābhyām sūkṣmebhyaḥ
Genitivesūkṣmasya sūkṣmayoḥ sūkṣmāṇām
Locativesūkṣme sūkṣmayoḥ sūkṣmeṣu

Compound sūkṣma -

Adverb -sūkṣmam -sūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria