Declension table of sūcikāmukha

Deva

MasculineSingularDualPlural
Nominativesūcikāmukhaḥ sūcikāmukhau sūcikāmukhāḥ
Vocativesūcikāmukha sūcikāmukhau sūcikāmukhāḥ
Accusativesūcikāmukham sūcikāmukhau sūcikāmukhān
Instrumentalsūcikāmukhena sūcikāmukhābhyām sūcikāmukhaiḥ sūcikāmukhebhiḥ
Dativesūcikāmukhāya sūcikāmukhābhyām sūcikāmukhebhyaḥ
Ablativesūcikāmukhāt sūcikāmukhābhyām sūcikāmukhebhyaḥ
Genitivesūcikāmukhasya sūcikāmukhayoḥ sūcikāmukhānām
Locativesūcikāmukhe sūcikāmukhayoḥ sūcikāmukheṣu

Compound sūcikāmukha -

Adverb -sūcikāmukham -sūcikāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria