Declension table of sūcikā

Deva

FeminineSingularDualPlural
Nominativesūcikā sūcike sūcikāḥ
Vocativesūcike sūcike sūcikāḥ
Accusativesūcikām sūcike sūcikāḥ
Instrumentalsūcikayā sūcikābhyām sūcikābhiḥ
Dativesūcikāyai sūcikābhyām sūcikābhyaḥ
Ablativesūcikāyāḥ sūcikābhyām sūcikābhyaḥ
Genitivesūcikāyāḥ sūcikayoḥ sūcikānām
Locativesūcikāyām sūcikayoḥ sūcikāsu

Adverb -sūcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria