Declension table of sūcīvānakarman

Deva

NeuterSingularDualPlural
Nominativesūcīvānakarma sūcīvānakarmaṇī sūcīvānakarmāṇi
Vocativesūcīvānakarman sūcīvānakarma sūcīvānakarmaṇī sūcīvānakarmāṇi
Accusativesūcīvānakarma sūcīvānakarmaṇī sūcīvānakarmāṇi
Instrumentalsūcīvānakarmaṇā sūcīvānakarmabhyām sūcīvānakarmabhiḥ
Dativesūcīvānakarmaṇe sūcīvānakarmabhyām sūcīvānakarmabhyaḥ
Ablativesūcīvānakarmaṇaḥ sūcīvānakarmabhyām sūcīvānakarmabhyaḥ
Genitivesūcīvānakarmaṇaḥ sūcīvānakarmaṇoḥ sūcīvānakarmaṇām
Locativesūcīvānakarmaṇi sūcīvānakarmaṇoḥ sūcīvānakarmasu

Compound sūcīvānakarma -

Adverb -sūcīvānakarma -sūcīvānakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria