Declension table of sūci

Deva

MasculineSingularDualPlural
Nominativesūciḥ sūcī sūcayaḥ
Vocativesūce sūcī sūcayaḥ
Accusativesūcim sūcī sūcīn
Instrumentalsūcinā sūcibhyām sūcibhiḥ
Dativesūcaye sūcibhyām sūcibhyaḥ
Ablativesūceḥ sūcibhyām sūcibhyaḥ
Genitivesūceḥ sūcyoḥ sūcīnām
Locativesūcau sūcyoḥ sūciṣu

Compound sūci -

Adverb -sūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria