Declension table of sūcana

Deva

MasculineSingularDualPlural
Nominativesūcanaḥ sūcanau sūcanāḥ
Vocativesūcana sūcanau sūcanāḥ
Accusativesūcanam sūcanau sūcanān
Instrumentalsūcanena sūcanābhyām sūcanaiḥ sūcanebhiḥ
Dativesūcanāya sūcanābhyām sūcanebhyaḥ
Ablativesūcanāt sūcanābhyām sūcanebhyaḥ
Genitivesūcanasya sūcanayoḥ sūcanānām
Locativesūcane sūcanayoḥ sūcaneṣu

Compound sūcana -

Adverb -sūcanam -sūcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria