Declension table of sūcaka

Deva

MasculineSingularDualPlural
Nominativesūcakaḥ sūcakau sūcakāḥ
Vocativesūcaka sūcakau sūcakāḥ
Accusativesūcakam sūcakau sūcakān
Instrumentalsūcakena sūcakābhyām sūcakaiḥ sūcakebhiḥ
Dativesūcakāya sūcakābhyām sūcakebhyaḥ
Ablativesūcakāt sūcakābhyām sūcakebhyaḥ
Genitivesūcakasya sūcakayoḥ sūcakānām
Locativesūcake sūcakayoḥ sūcakeṣu

Compound sūcaka -

Adverb -sūcakam -sūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria