Declension table of ?sutavatsalā

Deva

FeminineSingularDualPlural
Nominativesutavatsalā sutavatsale sutavatsalāḥ
Vocativesutavatsale sutavatsale sutavatsalāḥ
Accusativesutavatsalām sutavatsale sutavatsalāḥ
Instrumentalsutavatsalayā sutavatsalābhyām sutavatsalābhiḥ
Dativesutavatsalāyai sutavatsalābhyām sutavatsalābhyaḥ
Ablativesutavatsalāyāḥ sutavatsalābhyām sutavatsalābhyaḥ
Genitivesutavatsalāyāḥ sutavatsalayoḥ sutavatsalānām
Locativesutavatsalāyām sutavatsalayoḥ sutavatsalāsu

Adverb -sutavatsalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria