सुबन्तावली ?सुतवत्सला

Roma

स्त्रीएकद्विबहु
प्रथमासुतवत्सला सुतवत्सले सुतवत्सलाः
सम्बोधनम्सुतवत्सले सुतवत्सले सुतवत्सलाः
द्वितीयासुतवत्सलाम् सुतवत्सले सुतवत्सलाः
तृतीयासुतवत्सलया सुतवत्सलाभ्याम् सुतवत्सलाभिः
चतुर्थीसुतवत्सलायै सुतवत्सलाभ्याम् सुतवत्सलाभ्यः
पञ्चमीसुतवत्सलायाः सुतवत्सलाभ्याम् सुतवत्सलाभ्यः
षष्ठीसुतवत्सलायाः सुतवत्सलयोः सुतवत्सलानाम्
सप्तमीसुतवत्सलायाम् सुतवत्सलयोः सुतवत्सलासु

अव्यय ॰सुतवत्सलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria