Declension table of ?sutavatsala

Deva

MasculineSingularDualPlural
Nominativesutavatsalaḥ sutavatsalau sutavatsalāḥ
Vocativesutavatsala sutavatsalau sutavatsalāḥ
Accusativesutavatsalam sutavatsalau sutavatsalān
Instrumentalsutavatsalena sutavatsalābhyām sutavatsalaiḥ sutavatsalebhiḥ
Dativesutavatsalāya sutavatsalābhyām sutavatsalebhyaḥ
Ablativesutavatsalāt sutavatsalābhyām sutavatsalebhyaḥ
Genitivesutavatsalasya sutavatsalayoḥ sutavatsalānām
Locativesutavatsale sutavatsalayoḥ sutavatsaleṣu

Compound sutavatsala -

Adverb -sutavatsalam -sutavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria