सुबन्तावली ?सुतवत्सल

Roma

पुमान्एकद्विबहु
प्रथमासुतवत्सलः सुतवत्सलौ सुतवत्सलाः
सम्बोधनम्सुतवत्सल सुतवत्सलौ सुतवत्सलाः
द्वितीयासुतवत्सलम् सुतवत्सलौ सुतवत्सलान्
तृतीयासुतवत्सलेन सुतवत्सलाभ्याम् सुतवत्सलैः सुतवत्सलेभिः
चतुर्थीसुतवत्सलाय सुतवत्सलाभ्याम् सुतवत्सलेभ्यः
पञ्चमीसुतवत्सलात् सुतवत्सलाभ्याम् सुतवत्सलेभ्यः
षष्ठीसुतवत्सलस्य सुतवत्सलयोः सुतवत्सलानाम्
सप्तमीसुतवत्सले सुतवत्सलयोः सुतवत्सलेषु

समास सुतवत्सल

अव्यय ॰सुतवत्सलम् ॰सुतवत्सलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria