Declension table of ?sutāmroṣṭha

Deva

MasculineSingularDualPlural
Nominativesutāmroṣṭhaḥ sutāmroṣṭhau sutāmroṣṭhāḥ
Vocativesutāmroṣṭha sutāmroṣṭhau sutāmroṣṭhāḥ
Accusativesutāmroṣṭham sutāmroṣṭhau sutāmroṣṭhān
Instrumentalsutāmroṣṭhena sutāmroṣṭhābhyām sutāmroṣṭhaiḥ sutāmroṣṭhebhiḥ
Dativesutāmroṣṭhāya sutāmroṣṭhābhyām sutāmroṣṭhebhyaḥ
Ablativesutāmroṣṭhāt sutāmroṣṭhābhyām sutāmroṣṭhebhyaḥ
Genitivesutāmroṣṭhasya sutāmroṣṭhayoḥ sutāmroṣṭhānām
Locativesutāmroṣṭhe sutāmroṣṭhayoḥ sutāmroṣṭheṣu

Compound sutāmroṣṭha -

Adverb -sutāmroṣṭham -sutāmroṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria