सुबन्तावली ?सुताम्रोष्ठ

Roma

पुमान्एकद्विबहु
प्रथमासुताम्रोष्ठः सुताम्रोष्ठौ सुताम्रोष्ठाः
सम्बोधनम्सुताम्रोष्ठ सुताम्रोष्ठौ सुताम्रोष्ठाः
द्वितीयासुताम्रोष्ठम् सुताम्रोष्ठौ सुताम्रोष्ठान्
तृतीयासुताम्रोष्ठेन सुताम्रोष्ठाभ्याम् सुताम्रोष्ठैः सुताम्रोष्ठेभिः
चतुर्थीसुताम्रोष्ठाय सुताम्रोष्ठाभ्याम् सुताम्रोष्ठेभ्यः
पञ्चमीसुताम्रोष्ठात् सुताम्रोष्ठाभ्याम् सुताम्रोष्ठेभ्यः
षष्ठीसुताम्रोष्ठस्य सुताम्रोष्ठयोः सुताम्रोष्ठानाम्
सप्तमीसुताम्रोष्ठे सुताम्रोष्ठयोः सुताम्रोष्ठेषु

समास सुताम्रोष्ठ

अव्यय ॰सुताम्रोष्ठम् ॰सुताम्रोष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria