Declension table of sustrī

Deva

FeminineSingularDualPlural
Nominativesustrī sustryau sustryaḥ
Vocativesustri sustryau sustryaḥ
Accusativesustrīm sustryau sustrīḥ
Instrumentalsustryā sustrībhyām sustrībhiḥ
Dativesustryai sustrībhyām sustrībhyaḥ
Ablativesustryāḥ sustrībhyām sustrībhyaḥ
Genitivesustryāḥ sustryoḥ sustrīṇām
Locativesustryām sustryoḥ sustrīṣu

Compound sustri - sustrī -

Adverb -sustri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria