Declension table of susmita

Deva

NeuterSingularDualPlural
Nominativesusmitam susmite susmitāni
Vocativesusmita susmite susmitāni
Accusativesusmitam susmite susmitāni
Instrumentalsusmitena susmitābhyām susmitaiḥ
Dativesusmitāya susmitābhyām susmitebhyaḥ
Ablativesusmitāt susmitābhyām susmitebhyaḥ
Genitivesusmitasya susmitayoḥ susmitānām
Locativesusmite susmitayoḥ susmiteṣu

Compound susmita -

Adverb -susmitam -susmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria