Declension table of susamāhita

Deva

MasculineSingularDualPlural
Nominativesusamāhitaḥ susamāhitau susamāhitāḥ
Vocativesusamāhita susamāhitau susamāhitāḥ
Accusativesusamāhitam susamāhitau susamāhitān
Instrumentalsusamāhitena susamāhitābhyām susamāhitaiḥ susamāhitebhiḥ
Dativesusamāhitāya susamāhitābhyām susamāhitebhyaḥ
Ablativesusamāhitāt susamāhitābhyām susamāhitebhyaḥ
Genitivesusamāhitasya susamāhitayoḥ susamāhitānām
Locativesusamāhite susamāhitayoḥ susamāhiteṣu

Compound susamāhita -

Adverb -susamāhitam -susamāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria