Declension table of ?susamṛddhārtha

Deva

MasculineSingularDualPlural
Nominativesusamṛddhārthaḥ susamṛddhārthau susamṛddhārthāḥ
Vocativesusamṛddhārtha susamṛddhārthau susamṛddhārthāḥ
Accusativesusamṛddhārtham susamṛddhārthau susamṛddhārthān
Instrumentalsusamṛddhārthena susamṛddhārthābhyām susamṛddhārthaiḥ susamṛddhārthebhiḥ
Dativesusamṛddhārthāya susamṛddhārthābhyām susamṛddhārthebhyaḥ
Ablativesusamṛddhārthāt susamṛddhārthābhyām susamṛddhārthebhyaḥ
Genitivesusamṛddhārthasya susamṛddhārthayoḥ susamṛddhārthānām
Locativesusamṛddhārthe susamṛddhārthayoḥ susamṛddhārtheṣu

Compound susamṛddhārtha -

Adverb -susamṛddhārtham -susamṛddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria