सुबन्तावली ?सुसमृद्धार्थ

Roma

पुमान्एकद्विबहु
प्रथमासुसमृद्धार्थः सुसमृद्धार्थौ सुसमृद्धार्थाः
सम्बोधनम्सुसमृद्धार्थ सुसमृद्धार्थौ सुसमृद्धार्थाः
द्वितीयासुसमृद्धार्थम् सुसमृद्धार्थौ सुसमृद्धार्थान्
तृतीयासुसमृद्धार्थेन सुसमृद्धार्थाभ्याम् सुसमृद्धार्थैः सुसमृद्धार्थेभिः
चतुर्थीसुसमृद्धार्थाय सुसमृद्धार्थाभ्याम् सुसमृद्धार्थेभ्यः
पञ्चमीसुसमृद्धार्थात् सुसमृद्धार्थाभ्याम् सुसमृद्धार्थेभ्यः
षष्ठीसुसमृद्धार्थस्य सुसमृद्धार्थयोः सुसमृद्धार्थानाम्
सप्तमीसुसमृद्धार्थे सुसमृद्धार्थयोः सुसमृद्धार्थेषु

समास सुसमृद्धार्थ

अव्यय ॰सुसमृद्धार्थम् ॰सुसमृद्धार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria