Declension table of ?susaṃvṛtta

Deva

NeuterSingularDualPlural
Nominativesusaṃvṛttam susaṃvṛtte susaṃvṛttāni
Vocativesusaṃvṛtta susaṃvṛtte susaṃvṛttāni
Accusativesusaṃvṛttam susaṃvṛtte susaṃvṛttāni
Instrumentalsusaṃvṛttena susaṃvṛttābhyām susaṃvṛttaiḥ
Dativesusaṃvṛttāya susaṃvṛttābhyām susaṃvṛttebhyaḥ
Ablativesusaṃvṛttāt susaṃvṛttābhyām susaṃvṛttebhyaḥ
Genitivesusaṃvṛttasya susaṃvṛttayoḥ susaṃvṛttānām
Locativesusaṃvṛtte susaṃvṛttayoḥ susaṃvṛtteṣu

Compound susaṃvṛtta -

Adverb -susaṃvṛttam -susaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria