Declension table of ?susaṃvṛta

Deva

MasculineSingularDualPlural
Nominativesusaṃvṛtaḥ susaṃvṛtau susaṃvṛtāḥ
Vocativesusaṃvṛta susaṃvṛtau susaṃvṛtāḥ
Accusativesusaṃvṛtam susaṃvṛtau susaṃvṛtān
Instrumentalsusaṃvṛtena susaṃvṛtābhyām susaṃvṛtaiḥ susaṃvṛtebhiḥ
Dativesusaṃvṛtāya susaṃvṛtābhyām susaṃvṛtebhyaḥ
Ablativesusaṃvṛtāt susaṃvṛtābhyām susaṃvṛtebhyaḥ
Genitivesusaṃvṛtasya susaṃvṛtayoḥ susaṃvṛtānām
Locativesusaṃvṛte susaṃvṛtayoḥ susaṃvṛteṣu

Compound susaṃvṛta -

Adverb -susaṃvṛtam -susaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria