Declension table of ?susaṃsthita

Deva

NeuterSingularDualPlural
Nominativesusaṃsthitam susaṃsthite susaṃsthitāni
Vocativesusaṃsthita susaṃsthite susaṃsthitāni
Accusativesusaṃsthitam susaṃsthite susaṃsthitāni
Instrumentalsusaṃsthitena susaṃsthitābhyām susaṃsthitaiḥ
Dativesusaṃsthitāya susaṃsthitābhyām susaṃsthitebhyaḥ
Ablativesusaṃsthitāt susaṃsthitābhyām susaṃsthitebhyaḥ
Genitivesusaṃsthitasya susaṃsthitayoḥ susaṃsthitānām
Locativesusaṃsthite susaṃsthitayoḥ susaṃsthiteṣu

Compound susaṃsthita -

Adverb -susaṃsthitam -susaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria