Declension table of ?susaṃskṛta

Deva

MasculineSingularDualPlural
Nominativesusaṃskṛtaḥ susaṃskṛtau susaṃskṛtāḥ
Vocativesusaṃskṛta susaṃskṛtau susaṃskṛtāḥ
Accusativesusaṃskṛtam susaṃskṛtau susaṃskṛtān
Instrumentalsusaṃskṛtena susaṃskṛtābhyām susaṃskṛtaiḥ susaṃskṛtebhiḥ
Dativesusaṃskṛtāya susaṃskṛtābhyām susaṃskṛtebhyaḥ
Ablativesusaṃskṛtāt susaṃskṛtābhyām susaṃskṛtebhyaḥ
Genitivesusaṃskṛtasya susaṃskṛtayoḥ susaṃskṛtānām
Locativesusaṃskṛte susaṃskṛtayoḥ susaṃskṛteṣu

Compound susaṃskṛta -

Adverb -susaṃskṛtam -susaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria